B 306-2 Kāvyaprakāśa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 306/2
Title: Kāvyaprakāśa
Dimensions: 25 x 10.9 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/738
Remarks:
Reel No. B 306-2 Inventory No. 32528
Title Kāvyaprakāśa
Author Ācārya Mammaṭa
Subject Sāhitya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 25.0 x 10.9 cm
Folios 11
Lines per Folio 11
Foliation figures in the upper left-hand margin of verso under the abbreviation kā. pra. and in the lower right-hand margin there is only word rāma
Place of Deposit NAK
Accession No. 4/738
Manuscript Features
Available folios are 18–28.
Excerpts
Beginning
-cyate tat kiyatī sīmā |
api śabdāder virodhavyaṃjakasya bhāve vācyatvaṃ | tadabhāve vyaṃgyatvam iti |
nirupādānasaṃbhāram †(2) abhitāv† eva tanvate ||
jagaccitraṃ namas tasmai kalāślāghyāya śūline || 39 ||
citraṃ nānākāraṃ, ālekhyaṃ ca | kalā caṃdrasya | (3) śoḍaṣo(!) bhāgaḥ kauśalaṃ ca atropādānaibhittā vā lekhya kāribhyaḥ kalāvamdhyaḥ śūlino vyatireko vyaṃgyaḥ | tasya citraka(4)lāśabdayoḥ parivṛttya sahatvena śabdaśakti mūlatā | na nū (!) dātdṛteṣu ūpamādināṃ prādhānyaṃ na vā | (fol. 18v1–4)
End
1326 | trayodaśaśatāni ṣaḍviṃśaty adhikāni | jāyaṃte | yoga(9)ś catuḥ prakāra iti teṣu caturbhir guṇiteṣu | vedābhradahaneṣava iti | 53-4 | paṃcasahastrāṇi catur adhikaṃ śatatrayaṃ saṃkīrṇa(10)bhedā ity eva jyāya iti vadaṃti | atra brūmaḥ | anubhavasiddhau tāvat puṃḍrakād īkṣurase dhyapi hṛdyatvātiśayānatiśayau | tathā (11) cārthāṃtara saṃkramitavācyasya yatrātiśayas tatrāsaṃtatiraskṛtavācyena tadhyotanaṃ (!) | yatra tu tadvaiparītyaṃ tatrātyaṃta tiraskṛtavācya - (fol. 28v8–11)
Colophon
Microfilm Details
Reel No. B 306/2
Date of Filming 13-06-1972
Exposures 13
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/JU
Date 8-07-2004
Bibliography