B 306-2 Kāvyaprakāśa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 306/2
Title: Kāvyaprakāśa
Dimensions: 25 x 10.9 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/738
Remarks:


Reel No. B 306-2 Inventory No. 32528

Title Kāvyaprakāśa

Author Ācārya Mammaṭa

Subject Sāhitya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.0 x 10.9 cm

Folios 11

Lines per Folio 11

Foliation figures in the upper left-hand margin of verso under the abbreviation kā. pra. and in the lower right-hand margin there is only word rāma

Place of Deposit NAK

Accession No. 4/738

Manuscript Features

Available folios are 18–28.

Excerpts

Beginning

-cyate tat kiyatī sīmā |

api śabdāder virodhavyaṃjakasya bhāve vācyatvaṃ | tadabhāve vyaṃgyatvam iti |

nirupādānasaṃbhāram †(2) abhitāv† eva tanvate ||

jagaccitraṃ namas tasmai kalāślāghyāya śūline || 39 ||

citraṃ nānākāraṃ, ālekhyaṃ ca | kalā caṃdrasya | (3) śoḍaṣo(!) bhāgaḥ kauśalaṃ ca atropādānaibhittā vā lekhya kāribhyaḥ kalāvamdhyaḥ śūlino vyatireko vyaṃgyaḥ | tasya citraka(4)lāśabdayoḥ parivṛttya sahatvena śabdaśakti mūlatā | na nū (!) dātdṛteṣu ūpamādināṃ prādhānyaṃ na vā | (fol. 18v1–4)

End

1326 | trayodaśaśatāni ṣaḍviṃśaty adhikāni | jāyaṃte | yoga(9)ś catuḥ prakāra iti teṣu caturbhir guṇiteṣu | vedābhradahaneṣava iti | 53-4 | paṃcasahastrāṇi catur adhikaṃ śatatrayaṃ saṃkīrṇa(10)bhedā ity eva jyāya iti vadaṃti | atra brūmaḥ | anubhavasiddhau tāvat puṃḍrakād īkṣurase dhyapi hṛdyatvātiśayānatiśayau | tathā (11) cārthāṃtara saṃkramitavācyasya yatrātiśayas tatrāsaṃtatiraskṛtavācyena tadhyotanaṃ (!) | yatra tu tadvaiparītyaṃ tatrātyaṃta tiraskṛtavācya - (fol. 28v8–11)

Colophon

Microfilm Details

Reel No. B 306/2

Date of Filming 13-06-1972

Exposures 13

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/JU

Date 8-07-2004

Bibliography